शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाठयाञ्चकार / शाठयांचकार / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चक्रतुः / शाठयांचक्रतुः / शाठयाम्बभूवतुः / शाठयांबभूवतुः / शाठयामासतुः
शाठयाञ्चक्रुः / शाठयांचक्रुः / शाठयाम्बभूवुः / शाठयांबभूवुः / शाठयामासुः
मध्यम
शाठयाञ्चकर्थ / शाठयांचकर्थ / शाठयाम्बभूविथ / शाठयांबभूविथ / शाठयामासिथ
शाठयाञ्चक्रथुः / शाठयांचक्रथुः / शाठयाम्बभूवथुः / शाठयांबभूवथुः / शाठयामासथुः
शाठयाञ्चक्र / शाठयांचक्र / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
उत्तम
शाठयाञ्चकर / शाठयांचकर / शाठयाञ्चकार / शाठयांचकार / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चकृव / शाठयांचकृव / शाठयाम्बभूविव / शाठयांबभूविव / शाठयामासिव
शाठयाञ्चकृम / शाठयांचकृम / शाठयाम्बभूविम / शाठयांबभूविम / शाठयामासिम