शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चक्राते / शाठयांचक्राते / शाठयाम्बभूवतुः / शाठयांबभूवतुः / शाठयामासतुः
शाठयाञ्चक्रिरे / शाठयांचक्रिरे / शाठयाम्बभूवुः / शाठयांबभूवुः / शाठयामासुः
मध्यम
शाठयाञ्चकृषे / शाठयांचकृषे / शाठयाम्बभूविथ / शाठयांबभूविथ / शाठयामासिथ
शाठयाञ्चक्राथे / शाठयांचक्राथे / शाठयाम्बभूवथुः / शाठयांबभूवथुः / शाठयामासथुः
शाठयाञ्चकृढ्वे / शाठयांचकृढ्वे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
उत्तम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चकृवहे / शाठयांचकृवहे / शाठयाम्बभूविव / शाठयांबभूविव / शाठयामासिव
शाठयाञ्चकृमहे / शाठयांचकृमहे / शाठयाम्बभूविम / शाठयांबभूविम / शाठयामासिम