शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाठ्यात् / शाठ्याद्
शाठ्यास्ताम्
शाठ्यासुः
मध्यम
शाठ्याः
शाठ्यास्तम्
शाठ्यास्त
उत्तम
शाठ्यासम्
शाठ्यास्व
शाठ्यास्म