शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाठयिषीष्ट
शाठयिषीयास्ताम्
शाठयिषीरन्
मध्यम
शाठयिषीष्ठाः
शाठयिषीयास्थाम्
शाठयिषीढ्वम् / शाठयिषीध्वम्
उत्तम
शाठयिषीय
शाठयिषीवहि
शाठयिषीमहि