व्रश्च् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

ओँव्रश्चूँ छेदने - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अव्रश्चिष्यत् / अव्रश्चिष्यद् / अव्रक्ष्यत् / अव्रक्ष्यद्
अव्रश्चिष्यताम् / अव्रक्ष्यताम्
अव्रश्चिष्यन् / अव्रक्ष्यन्
मध्यम
अव्रश्चिष्यः / अव्रक्ष्यः
अव्रश्चिष्यतम् / अव्रक्ष्यतम्
अव्रश्चिष्यत / अव्रक्ष्यत
उत्तम
अव्रश्चिष्यम् / अव्रक्ष्यम्
अव्रश्चिष्याव / अव्रक्ष्याव
अव्रश्चिष्याम / अव्रक्ष्याम