व्ये धातुरूपाणि - व्येञ् संवरणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
व्ययते
व्ययेते
व्ययन्ते
मध्यम
व्ययसे
व्ययेथे
व्ययध्वे
उत्तम
व्यये
व्ययावहे
व्ययामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विव्ये
विव्याते
विव्यिरे
मध्यम
विव्यिषे
विव्याथे
विव्यिढ्वे / विव्यिध्वे
उत्तम
विव्ये
विव्यिवहे
विव्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
व्याता
व्यातारौ
व्यातारः
मध्यम
व्यातासे
व्यातासाथे
व्याताध्वे
उत्तम
व्याताहे
व्यातास्वहे
व्यातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यास्यते
व्यास्येते
व्यास्यन्ते
मध्यम
व्यास्यसे
व्यास्येथे
व्यास्यध्वे
उत्तम
व्यास्ये
व्यास्यावहे
व्यास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
व्ययताम्
व्ययेताम्
व्ययन्ताम्
मध्यम
व्ययस्व
व्ययेथाम्
व्ययध्वम्
उत्तम
व्ययै
व्ययावहै
व्ययामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्ययत
अव्ययेताम्
अव्ययन्त
मध्यम
अव्ययथाः
अव्ययेथाम्
अव्ययध्वम्
उत्तम
अव्यये
अव्ययावहि
अव्ययामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्ययेत
व्ययेयाताम्
व्ययेरन्
मध्यम
व्ययेथाः
व्ययेयाथाम्
व्ययेध्वम्
उत्तम
व्ययेय
व्ययेवहि
व्ययेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्येषीष्ट / व्यासीष्ट
व्येषीयास्ताम् / व्यासीयास्ताम्
व्येषीरन् / व्यासीरन्
मध्यम
व्येषीष्ठाः / व्यासीष्ठाः
व्येषीयास्थाम् / व्यासीयास्थाम्
व्येषीढ्वम् / व्यासीध्वम्
उत्तम
व्येषीय / व्यासीय
व्येषीवहि / व्यासीवहि
व्येषीमहि / व्यासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्यास्त
अव्यासाताम्
अव्यासत
मध्यम
अव्यास्थाः
अव्यासाथाम्
अव्याध्वम्
उत्तम
अव्यासि
अव्यास्वहि
अव्यास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्यास्यत
अव्यास्येताम्
अव्यास्यन्त
मध्यम
अव्यास्यथाः
अव्यास्येथाम्
अव्यास्यध्वम्
उत्तम
अव्यास्ये
अव्यास्यावहि
अव्यास्यामहि