व्यप् धातुरूपाणि - व्यपँ क्षेपे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यापिता / व्यापयिता
व्यापितारौ / व्यापयितारौ
व्यापितारः / व्यापयितारः
मध्यम
व्यापितासे / व्यापयितासे
व्यापितासाथे / व्यापयितासाथे
व्यापिताध्वे / व्यापयिताध्वे
उत्तम
व्यापिताहे / व्यापयिताहे
व्यापितास्वहे / व्यापयितास्वहे
व्यापितास्महे / व्यापयितास्महे