व्यप् धातुरूपाणि - व्यपँ क्षेपे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यापयाञ्चक्रे / व्यापयांचक्रे / व्यापयाम्बभूवे / व्यापयांबभूवे / व्यापयामाहे
व्यापयाञ्चक्राते / व्यापयांचक्राते / व्यापयाम्बभूवाते / व्यापयांबभूवाते / व्यापयामासाते
व्यापयाञ्चक्रिरे / व्यापयांचक्रिरे / व्यापयाम्बभूविरे / व्यापयांबभूविरे / व्यापयामासिरे
मध्यम
व्यापयाञ्चकृषे / व्यापयांचकृषे / व्यापयाम्बभूविषे / व्यापयांबभूविषे / व्यापयामासिषे
व्यापयाञ्चक्राथे / व्यापयांचक्राथे / व्यापयाम्बभूवाथे / व्यापयांबभूवाथे / व्यापयामासाथे
व्यापयाञ्चकृढ्वे / व्यापयांचकृढ्वे / व्यापयाम्बभूविध्वे / व्यापयांबभूविध्वे / व्यापयाम्बभूविढ्वे / व्यापयांबभूविढ्वे / व्यापयामासिध्वे
उत्तम
व्यापयाञ्चक्रे / व्यापयांचक्रे / व्यापयाम्बभूवे / व्यापयांबभूवे / व्यापयामाहे
व्यापयाञ्चकृवहे / व्यापयांचकृवहे / व्यापयाम्बभूविवहे / व्यापयांबभूविवहे / व्यापयामासिवहे
व्यापयाञ्चकृमहे / व्यापयांचकृमहे / व्यापयाम्बभूविमहे / व्यापयांबभूविमहे / व्यापयामासिमहे