व्यप् धातुरूपाणि - व्यपँ क्षेपे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यापयाञ्चकार / व्यापयांचकार / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चक्रतुः / व्यापयांचक्रतुः / व्यापयाम्बभूवतुः / व्यापयांबभूवतुः / व्यापयामासतुः
व्यापयाञ्चक्रुः / व्यापयांचक्रुः / व्यापयाम्बभूवुः / व्यापयांबभूवुः / व्यापयामासुः
मध्यम
व्यापयाञ्चकर्थ / व्यापयांचकर्थ / व्यापयाम्बभूविथ / व्यापयांबभूविथ / व्यापयामासिथ
व्यापयाञ्चक्रथुः / व्यापयांचक्रथुः / व्यापयाम्बभूवथुः / व्यापयांबभूवथुः / व्यापयामासथुः
व्यापयाञ्चक्र / व्यापयांचक्र / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
उत्तम
व्यापयाञ्चकर / व्यापयांचकर / व्यापयाञ्चकार / व्यापयांचकार / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चकृव / व्यापयांचकृव / व्यापयाम्बभूविव / व्यापयांबभूविव / व्यापयामासिव
व्यापयाञ्चकृम / व्यापयांचकृम / व्यापयाम्बभूविम / व्यापयांबभूविम / व्यापयामासिम