वेवी धातुरूपाणि - वेवीङ् वेतिना तुल्ये - अदादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेविषीष्ट
वेविषीयास्ताम्
वेविषीरन्
मध्यम
वेविषीष्ठाः
वेविषीयास्थाम्
वेविषीढ्वम् / वेविषीध्वम्
उत्तम
वेविषीय
वेविषीवहि
वेविषीमहि