वेवी धातुरूपाणि - वेवीङ् वेतिना तुल्ये - अदादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
वेव्याञ्चक्राते / वेव्यांचक्राते / वेव्याम्बभूवतुः / वेव्यांबभूवतुः / वेव्यामासतुः
वेव्याञ्चक्रिरे / वेव्यांचक्रिरे / वेव्याम्बभूवुः / वेव्यांबभूवुः / वेव्यामासुः
मध्यम
वेव्याञ्चकृषे / वेव्यांचकृषे / वेव्याम्बभूविथ / वेव्यांबभूविथ / वेव्यामासिथ
वेव्याञ्चक्राथे / वेव्यांचक्राथे / वेव्याम्बभूवथुः / वेव्यांबभूवथुः / वेव्यामासथुः
वेव्याञ्चकृढ्वे / वेव्यांचकृढ्वे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
उत्तम
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
वेव्याञ्चकृवहे / वेव्यांचकृवहे / वेव्याम्बभूविव / वेव्यांबभूविव / वेव्यामासिव
वेव्याञ्चकृमहे / वेव्यांचकृमहे / वेव्याम्बभूविम / वेव्यांबभूविम / वेव्यामासिम