वॄ धातुरूपाणि - वॄञ् वरणे - क्र्यादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवारि
अवारिषाताम् / अवरीषाताम् / अवरिषाताम् / अवूर्षाताम्
अवारिषत / अवरीषत / अवरिषत / अवूर्षत
मध्यम
अवारिष्ठाः / अवरीष्ठाः / अवरिष्ठाः / अवूर्ष्ठाः
अवारिषाथाम् / अवरीषाथाम् / अवरिषाथाम् / अवूर्षाथाम्
अवारिढ्वम् / अवारिध्वम् / अवरीढ्वम् / अवरीध्वम् / अवरिढ्वम् / अवरिध्वम् / अवुर्ढ्वम्
उत्तम
अवारिषि / अवरीषि / अवरिषि / अवूर्षि
अवारिष्वहि / अवरीष्वहि / अवरिष्वहि / अवूर्ष्वहि
अवारिष्महि / अवरीष्महि / अवरिष्महि / अवूर्ष्महि