वॄ धातुरूपाणि - वॄञ् वरणे - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वृणाति
वृणीतः
वृणन्ति
मध्यम
वृणासि
वृणीथः
वृणीथ
उत्तम
वृणामि
वृणीवः
वृणीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववार
ववरतुः
ववरुः
मध्यम
ववरिथ
ववरथुः
ववर
उत्तम
ववर / ववार
ववरिव
ववरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वरीता / वरिता
वरीतारौ / वरितारौ
वरीतारः / वरितारः
मध्यम
वरीतासि / वरितासि
वरीतास्थः / वरितास्थः
वरीतास्थ / वरितास्थ
उत्तम
वरीतास्मि / वरितास्मि
वरीतास्वः / वरितास्वः
वरीतास्मः / वरितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वरीष्यति / वरिष्यति
वरीष्यतः / वरिष्यतः
वरीष्यन्ति / वरिष्यन्ति
मध्यम
वरीष्यसि / वरिष्यसि
वरीष्यथः / वरिष्यथः
वरीष्यथ / वरिष्यथ
उत्तम
वरीष्यामि / वरिष्यामि
वरीष्यावः / वरिष्यावः
वरीष्यामः / वरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वृणीतात् / वृणीताद् / वृणातु
वृणीताम्
वृणन्तु
मध्यम
वृणीतात् / वृणीताद् / वृणीहि
वृणीतम्
वृणीत
उत्तम
वृणानि
वृणाव
वृणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवृणात् / अवृणाद्
अवृणीताम्
अवृणन्
मध्यम
अवृणाः
अवृणीतम्
अवृणीत
उत्तम
अवृणाम्
अवृणीव
अवृणीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वृणीयात् / वृणीयाद्
वृणीयाताम्
वृणीयुः
मध्यम
वृणीयाः
वृणीयातम्
वृणीयात
उत्तम
वृणीयाम्
वृणीयाव
वृणीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वूर्यात् / वूर्याद्
वूर्यास्ताम्
वूर्यासुः
मध्यम
वूर्याः
वूर्यास्तम्
वूर्यास्त
उत्तम
वूर्यासम्
वूर्यास्व
वूर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवारीत् / अवारीद्
अवारिष्टाम्
अवारिषुः
मध्यम
अवारीः
अवारिष्टम्
अवारिष्ट
उत्तम
अवारिषम्
अवारिष्व
अवारिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवरीष्यत् / अवरीष्यद् / अवरिष्यत् / अवरिष्यद्
अवरीष्यताम् / अवरिष्यताम्
अवरीष्यन् / अवरिष्यन्
मध्यम
अवरीष्यः / अवरिष्यः
अवरीष्यतम् / अवरिष्यतम्
अवरीष्यत / अवरिष्यत
उत्तम
अवरीष्यम् / अवरिष्यम्
अवरीष्याव / अवरिष्याव
अवरीष्याम / अवरिष्याम