वॄ धातुरूपाणि - वॄञ् वरणे - क्र्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वूर्यात् / वूर्याद्
वूर्यास्ताम्
वूर्यासुः
मध्यम
वूर्याः
वूर्यास्तम्
वूर्यास्त
उत्तम
वूर्यासम्
वूर्यास्व
वूर्यास्म