वॄ धातुरूपाणि - वॄञ् वरणे - क्र्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वरिषीष्ट / वूर्षीष्ट
वरिषीयास्ताम् / वूर्षीयास्ताम्
वरिषीरन् / वूर्षीरन्
मध्यम
वरिषीष्ठाः / वूर्षीष्ठाः
वरिषीयास्थाम् / वूर्षीयास्थाम्
वरिषीढ्वम् / वरिषीध्वम् / वूर्षीढ्वम्
उत्तम
वरिषीय / वूर्षीय
वरिषीवहि / वूर्षीवहि
वरिषीमहि / वूर्षीमहि