वृ धातुरूपाणि - वृञ् आवरणे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वारयिष्यते / वरीष्यते / वरिष्यते
वारयिष्येते / वरीष्येते / वरिष्येते
वारयिष्यन्ते / वरीष्यन्ते / वरिष्यन्ते
मध्यम
वारयिष्यसे / वरीष्यसे / वरिष्यसे
वारयिष्येथे / वरीष्येथे / वरिष्येथे
वारयिष्यध्वे / वरीष्यध्वे / वरिष्यध्वे
उत्तम
वारयिष्ये / वरीष्ये / वरिष्ये
वारयिष्यावहे / वरीष्यावहे / वरिष्यावहे
वारयिष्यामहे / वरीष्यामहे / वरिष्यामहे