वृ धातुरूपाणि - वृञ् आवरणे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवारयिष्यत / अवरीष्यत / अवरिष्यत
अवारयिष्येताम् / अवरीष्येताम् / अवरिष्येताम्
अवारयिष्यन्त / अवरीष्यन्त / अवरिष्यन्त
मध्यम
अवारयिष्यथाः / अवरीष्यथाः / अवरिष्यथाः
अवारयिष्येथाम् / अवरीष्येथाम् / अवरिष्येथाम्
अवारयिष्यध्वम् / अवरीष्यध्वम् / अवरिष्यध्वम्
उत्तम
अवारयिष्ये / अवरीष्ये / अवरिष्ये
अवारयिष्यावहि / अवरीष्यावहि / अवरिष्यावहि
अवारयिष्यामहि / अवरीष्यामहि / अवरिष्यामहि