वृध् धातुरूपाणि - वृधुँ वृधौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्त्स्यति
वर्त्स्यतः
वर्त्स्यन्ति
मध्यम
वर्त्स्यसि
वर्त्स्यथः
वर्त्स्यथ
उत्तम
वर्त्स्यामि
वर्त्स्यावः
वर्त्स्यामः
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवृधत् / अवृधद्
अवृधताम्
अवृधन्
मध्यम
अवृधः
अवृधतम्
अवृधत
उत्तम
अवृधम्
अवृधाव
अवृधाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवर्त्स्यत् / अवर्त्स्यद्
अवर्त्स्यताम्
अवर्त्स्यन्
मध्यम
अवर्त्स्यः
अवर्त्स्यतम्
अवर्त्स्यत
उत्तम
अवर्त्स्यम्
अवर्त्स्याव
अवर्त्स्याम