वृध् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

वृधुँ वृधौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्त्स्यति
वर्त्स्यतः
वर्त्स्यन्ति
मध्यम
वर्त्स्यसि
वर्त्स्यथः
वर्त्स्यथ
उत्तम
वर्त्स्यामि
वर्त्स्यावः
वर्त्स्यामः