वि + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विस्तोचिषीष्ट
विस्तोचिषीयास्ताम्
विस्तोचिषीरन्
मध्यम
विस्तोचिषीष्ठाः
विस्तोचिषीयास्थाम्
विस्तोचिषीध्वम्
उत्तम
विस्तोचिषीय
विस्तोचिषीवहि
विस्तोचिषीमहि