वि + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विमङ्घ्यात् / विमङ्घ्याद्
विमङ्घ्यास्ताम्
विमङ्घ्यासुः
मध्यम
विमङ्घ्याः
विमङ्घ्यास्तम्
विमङ्घ्यास्त
उत्तम
विमङ्घ्यासम्
विमङ्घ्यास्व
विमङ्घ्यास्म