वि + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विभन्द्यताम्
विभन्द्येताम्
विभन्द्यन्ताम्
मध्यम
विभन्द्यस्व
विभन्द्येथाम्
विभन्द्यध्वम्
उत्तम
विभन्द्यै
विभन्द्यावहै
विभन्द्यामहै