वि + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विबभन्दे
विबभन्दाते
विबभन्दिरे
मध्यम
विबभन्दिषे
विबभन्दाथे
विबभन्दिध्वे
उत्तम
विबभन्दे
विबभन्दिवहे
विबभन्दिमहे