वि + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विभन्दिषीष्ट
विभन्दिषीयास्ताम्
विभन्दिषीरन्
मध्यम
विभन्दिषीष्ठाः
विभन्दिषीयास्थाम्
विभन्दिषीध्वम्
उत्तम
विभन्दिषीय
विभन्दिषीवहि
विभन्दिषीमहि