वि + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विभन्दताम्
विभन्देताम्
विभन्दन्ताम्
मध्यम
विभन्दस्व
विभन्देथाम्
विभन्दध्वम्
उत्तम
विभन्दै
विभन्दावहै
विभन्दामहै