वि + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विभन्दिष्यते
विभन्दिष्येते
विभन्दिष्यन्ते
मध्यम
विभन्दिष्यसे
विभन्दिष्येथे
विभन्दिष्यध्वे
उत्तम
विभन्दिष्ये
विभन्दिष्यावहे
विभन्दिष्यामहे