वि + पञ्च् धातुरूपाणि - पचिँ व्यक्तीकरणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विपञ्चते
विपञ्चेते
विपञ्चन्ते
मध्यम
विपञ्चसे
विपञ्चेथे
विपञ्चध्वे
उत्तम
विपञ्चे
विपञ्चावहे
विपञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विपपञ्चे
विपपञ्चाते
विपपञ्चिरे
मध्यम
विपपञ्चिषे
विपपञ्चाथे
विपपञ्चिध्वे
उत्तम
विपपञ्चे
विपपञ्चिवहे
विपपञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विपञ्चिता
विपञ्चितारौ
विपञ्चितारः
मध्यम
विपञ्चितासे
विपञ्चितासाथे
विपञ्चिताध्वे
उत्तम
विपञ्चिताहे
विपञ्चितास्वहे
विपञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विपञ्चिष्यते
विपञ्चिष्येते
विपञ्चिष्यन्ते
मध्यम
विपञ्चिष्यसे
विपञ्चिष्येथे
विपञ्चिष्यध्वे
उत्तम
विपञ्चिष्ये
विपञ्चिष्यावहे
विपञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विपञ्चताम्
विपञ्चेताम्
विपञ्चन्ताम्
मध्यम
विपञ्चस्व
विपञ्चेथाम्
विपञ्चध्वम्
उत्तम
विपञ्चै
विपञ्चावहै
विपञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यपञ्चत
व्यपञ्चेताम्
व्यपञ्चन्त
मध्यम
व्यपञ्चथाः
व्यपञ्चेथाम्
व्यपञ्चध्वम्
उत्तम
व्यपञ्चे
व्यपञ्चावहि
व्यपञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विपञ्चेत
विपञ्चेयाताम्
विपञ्चेरन्
मध्यम
विपञ्चेथाः
विपञ्चेयाथाम्
विपञ्चेध्वम्
उत्तम
विपञ्चेय
विपञ्चेवहि
विपञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विपञ्चिषीष्ट
विपञ्चिषीयास्ताम्
विपञ्चिषीरन्
मध्यम
विपञ्चिषीष्ठाः
विपञ्चिषीयास्थाम्
विपञ्चिषीध्वम्
उत्तम
विपञ्चिषीय
विपञ्चिषीवहि
विपञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यपञ्चिष्ट
व्यपञ्चिषाताम्
व्यपञ्चिषत
मध्यम
व्यपञ्चिष्ठाः
व्यपञ्चिषाथाम्
व्यपञ्चिढ्वम्
उत्तम
व्यपञ्चिषि
व्यपञ्चिष्वहि
व्यपञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यपञ्चिष्यत
व्यपञ्चिष्येताम्
व्यपञ्चिष्यन्त
मध्यम
व्यपञ्चिष्यथाः
व्यपञ्चिष्येथाम्
व्यपञ्चिष्यध्वम्
उत्तम
व्यपञ्चिष्ये
व्यपञ्चिष्यावहि
व्यपञ्चिष्यामहि