वि + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विघघतात् / विघघताद् / विघघतु
विघघताम्
विघघन्तु
मध्यम
विघघतात् / विघघताद् / विघघ
विघघतम्
विघघत
उत्तम
विघघानि
विघघाव
विघघाम