वि + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यघघिष्यत् / व्यघघिष्यद्
व्यघघिष्यताम्
व्यघघिष्यन्
मध्यम
व्यघघिष्यः
व्यघघिष्यतम्
व्यघघिष्यत
उत्तम
व्यघघिष्यम्
व्यघघिष्याव
व्यघघिष्याम