वि + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विघग्घतात् / विघग्घताद् / विघग्घतु
विघग्घताम्
विघग्घन्तु
मध्यम
विघग्घतात् / विघग्घताद् / विघग्घ
विघग्घतम्
विघग्घत
उत्तम
विघग्घानि
विघग्घाव
विघग्घाम