वि + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यघग्घीत् / व्यघग्घीद्
व्यघग्घिष्टाम्
व्यघग्घिषुः
मध्यम
व्यघग्घीः
व्यघग्घिष्टम्
व्यघग्घिष्ट
उत्तम
व्यघग्घिषम्
व्यघग्घिष्व
व्यघग्घिष्म