वि + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विजघग्घ
विजघग्घतुः
विजघग्घुः
मध्यम
विजघग्घिथ
विजघग्घथुः
विजघग्घ
उत्तम
विजघग्घ
विजघग्घिव
विजघग्घिम