वि + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विकाञ्चते
विकाञ्चेते
विकाञ्चन्ते
मध्यम
विकाञ्चसे
विकाञ्चेथे
विकाञ्चध्वे
उत्तम
विकाञ्चे
विकाञ्चावहे
विकाञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विचकाञ्चे
विचकाञ्चाते
विचकाञ्चिरे
मध्यम
विचकाञ्चिषे
विचकाञ्चाथे
विचकाञ्चिध्वे
उत्तम
विचकाञ्चे
विचकाञ्चिवहे
विचकाञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विकाञ्चिता
विकाञ्चितारौ
विकाञ्चितारः
मध्यम
विकाञ्चितासे
विकाञ्चितासाथे
विकाञ्चिताध्वे
उत्तम
विकाञ्चिताहे
विकाञ्चितास्वहे
विकाञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विकाञ्चिष्यते
विकाञ्चिष्येते
विकाञ्चिष्यन्ते
मध्यम
विकाञ्चिष्यसे
विकाञ्चिष्येथे
विकाञ्चिष्यध्वे
उत्तम
विकाञ्चिष्ये
विकाञ्चिष्यावहे
विकाञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विकाञ्चताम्
विकाञ्चेताम्
विकाञ्चन्ताम्
मध्यम
विकाञ्चस्व
विकाञ्चेथाम्
विकाञ्चध्वम्
उत्तम
विकाञ्चै
विकाञ्चावहै
विकाञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यकाञ्चत
व्यकाञ्चेताम्
व्यकाञ्चन्त
मध्यम
व्यकाञ्चथाः
व्यकाञ्चेथाम्
व्यकाञ्चध्वम्
उत्तम
व्यकाञ्चे
व्यकाञ्चावहि
व्यकाञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विकाञ्चेत
विकाञ्चेयाताम्
विकाञ्चेरन्
मध्यम
विकाञ्चेथाः
विकाञ्चेयाथाम्
विकाञ्चेध्वम्
उत्तम
विकाञ्चेय
विकाञ्चेवहि
विकाञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विकाञ्चिषीष्ट
विकाञ्चिषीयास्ताम्
विकाञ्चिषीरन्
मध्यम
विकाञ्चिषीष्ठाः
विकाञ्चिषीयास्थाम्
विकाञ्चिषीध्वम्
उत्तम
विकाञ्चिषीय
विकाञ्चिषीवहि
विकाञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यकाञ्चिष्ट
व्यकाञ्चिषाताम्
व्यकाञ्चिषत
मध्यम
व्यकाञ्चिष्ठाः
व्यकाञ्चिषाथाम्
व्यकाञ्चिढ्वम्
उत्तम
व्यकाञ्चिषि
व्यकाञ्चिष्वहि
व्यकाञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यकाञ्चिष्यत
व्यकाञ्चिष्येताम्
व्यकाञ्चिष्यन्त
मध्यम
व्यकाञ्चिष्यथाः
व्यकाञ्चिष्येथाम्
व्यकाञ्चिष्यध्वम्
उत्तम
व्यकाञ्चिष्ये
व्यकाञ्चिष्यावहि
व्यकाञ्चिष्यामहि