वि + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विकञ्चेत
विकञ्चेयाताम्
विकञ्चेरन्
मध्यम
विकञ्चेथाः
विकञ्चेयाथाम्
विकञ्चेध्वम्
उत्तम
विकञ्चेय
विकञ्चेवहि
विकञ्चेमहि