वि + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यकञ्चिष्यत
व्यकञ्चिष्येताम्
व्यकञ्चिष्यन्त
मध्यम
व्यकञ्चिष्यथाः
व्यकञ्चिष्येथाम्
व्यकञ्चिष्यध्वम्
उत्तम
व्यकञ्चिष्ये
व्यकञ्चिष्यावहि
व्यकञ्चिष्यामहि