वि + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यकञ्चत
व्यकञ्चेताम्
व्यकञ्चन्त
मध्यम
व्यकञ्चथाः
व्यकञ्चेथाम्
व्यकञ्चध्वम्
उत्तम
व्यकञ्चे
व्यकञ्चावहि
व्यकञ्चामहि