वि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वीखाञ्चक्रे / वीखांचक्रे / वीखाम्बभूवे / वीखांबभूवे / वीखामाहे
वीखाञ्चक्राते / वीखांचक्राते / वीखाम्बभूवाते / वीखांबभूवाते / वीखामासाते
वीखाञ्चक्रिरे / वीखांचक्रिरे / वीखाम्बभूविरे / वीखांबभूविरे / वीखामासिरे
मध्यम
वीखाञ्चकृषे / वीखांचकृषे / वीखाम्बभूविषे / वीखांबभूविषे / वीखामासिषे
वीखाञ्चक्राथे / वीखांचक्राथे / वीखाम्बभूवाथे / वीखांबभूवाथे / वीखामासाथे
वीखाञ्चकृढ्वे / वीखांचकृढ्वे / वीखाम्बभूविध्वे / वीखांबभूविध्वे / वीखाम्बभूविढ्वे / वीखांबभूविढ्वे / वीखामासिध्वे
उत्तम
वीखाञ्चक्रे / वीखांचक्रे / वीखाम्बभूवे / वीखांबभूवे / वीखामाहे
वीखाञ्चकृवहे / वीखांचकृवहे / वीखाम्बभूविवहे / वीखांबभूविवहे / वीखामासिवहे
वीखाञ्चकृमहे / वीखांचकृमहे / वीखाम्बभूविमहे / वीखांबभूविमहे / वीखामासिमहे