वि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वीखति
वीखतः
वीखन्ति
मध्यम
वीखसि
वीखथः
वीखथ
उत्तम
वीखामि
वीखावः
वीखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वीखाञ्चकार / वीखांचकार / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चक्रतुः / वीखांचक्रतुः / वीखाम्बभूवतुः / वीखांबभूवतुः / वीखामासतुः
वीखाञ्चक्रुः / वीखांचक्रुः / वीखाम्बभूवुः / वीखांबभूवुः / वीखामासुः
मध्यम
वीखाञ्चकर्थ / वीखांचकर्थ / वीखाम्बभूविथ / वीखांबभूविथ / वीखामासिथ
वीखाञ्चक्रथुः / वीखांचक्रथुः / वीखाम्बभूवथुः / वीखांबभूवथुः / वीखामासथुः
वीखाञ्चक्र / वीखांचक्र / वीखाम्बभूव / वीखांबभूव / वीखामास
उत्तम
वीखाञ्चकर / वीखांचकर / वीखाञ्चकार / वीखांचकार / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चकृव / वीखांचकृव / वीखाम्बभूविव / वीखांबभूविव / वीखामासिव
वीखाञ्चकृम / वीखांचकृम / वीखाम्बभूविम / वीखांबभूविम / वीखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वीखिता
वीखितारौ
वीखितारः
मध्यम
वीखितासि
वीखितास्थः
वीखितास्थ
उत्तम
वीखितास्मि
वीखितास्वः
वीखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वीखिष्यति
वीखिष्यतः
वीखिष्यन्ति
मध्यम
वीखिष्यसि
वीखिष्यथः
वीखिष्यथ
उत्तम
वीखिष्यामि
वीखिष्यावः
वीखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वीखतात् / वीखताद् / वीखतु
वीखताम्
वीखन्तु
मध्यम
वीखतात् / वीखताद् / वीख
वीखतम्
वीखत
उत्तम
वीखानि
वीखाव
वीखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यैखत् / व्यैखद्
व्यैखताम्
व्यैखन्
मध्यम
व्यैखः
व्यैखतम्
व्यैखत
उत्तम
व्यैखम्
व्यैखाव
व्यैखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वीखेत् / वीखेद्
वीखेताम्
वीखेयुः
मध्यम
वीखेः
वीखेतम्
वीखेत
उत्तम
वीखेयम्
वीखेव
वीखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वीख्यात् / वीख्याद्
वीख्यास्ताम्
वीख्यासुः
मध्यम
वीख्याः
वीख्यास्तम्
वीख्यास्त
उत्तम
वीख्यासम्
वीख्यास्व
वीख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यैखीत् / व्यैखीद्
व्यैखिष्टाम्
व्यैखिषुः
मध्यम
व्यैखीः
व्यैखिष्टम्
व्यैखिष्ट
उत्तम
व्यैखिषम्
व्यैखिष्व
व्यैखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यैखिष्यत् / व्यैखिष्यद्
व्यैखिष्यताम्
व्यैखिष्यन्
मध्यम
व्यैखिष्यः
व्यैखिष्यतम्
व्यैखिष्यत
उत्तम
व्यैखिष्यम्
व्यैखिष्याव
व्यैखिष्याम