वि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वीखाञ्चकार / वीखांचकार / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चक्रतुः / वीखांचक्रतुः / वीखाम्बभूवतुः / वीखांबभूवतुः / वीखामासतुः
वीखाञ्चक्रुः / वीखांचक्रुः / वीखाम्बभूवुः / वीखांबभूवुः / वीखामासुः
मध्यम
वीखाञ्चकर्थ / वीखांचकर्थ / वीखाम्बभूविथ / वीखांबभूविथ / वीखामासिथ
वीखाञ्चक्रथुः / वीखांचक्रथुः / वीखाम्बभूवथुः / वीखांबभूवथुः / वीखामासथुः
वीखाञ्चक्र / वीखांचक्र / वीखाम्बभूव / वीखांबभूव / वीखामास
उत्तम
वीखाञ्चकर / वीखांचकर / वीखाञ्चकार / वीखांचकार / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चकृव / वीखांचकृव / वीखाम्बभूविव / वीखांबभूविव / वीखामासिव
वीखाञ्चकृम / वीखांचकृम / वीखाम्बभूविम / वीखांबभूविम / वीखामासिम