विष् धातुरूपाणि - विषॢँ व्याप्तौ - जुहोत्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विष्यात् / विष्याद्
विष्यास्ताम्
विष्यासुः
मध्यम
विष्याः
विष्यास्तम्
विष्यास्त
उत्तम
विष्यासम्
विष्यास्व
विष्यास्म