विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विष्किष्यते / विष्कयिष्यते
विष्किष्येते / विष्कयिष्येते
विष्किष्यन्ते / विष्कयिष्यन्ते
मध्यम
विष्किष्यसे / विष्कयिष्यसे
विष्किष्येथे / विष्कयिष्येथे
विष्किष्यध्वे / विष्कयिष्यध्वे
उत्तम
विष्किष्ये / विष्कयिष्ये
विष्किष्यावहे / विष्कयिष्यावहे
विष्किष्यामहे / विष्कयिष्यामहे