विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विष्किता / विष्कयिता
विष्कितारौ / विष्कयितारौ
विष्कितारः / विष्कयितारः
मध्यम
विष्कितासे / विष्कयितासे
विष्कितासाथे / विष्कयितासाथे
विष्किताध्वे / विष्कयिताध्वे
उत्तम
विष्किताहे / विष्कयिताहे
विष्कितास्वहे / विष्कयितास्वहे
विष्कितास्महे / विष्कयितास्महे