विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अविष्कि
अविष्किषाताम् / अविष्कयिषाताम्
अविष्किषत / अविष्कयिषत
मध्यम
अविष्किष्ठाः / अविष्कयिष्ठाः
अविष्किषाथाम् / अविष्कयिषाथाम्
अविष्किढ्वम् / अविष्कयिढ्वम् / अविष्कयिध्वम्
उत्तम
अविष्किषि / अविष्कयिषि
अविष्किष्वहि / अविष्कयिष्वहि
अविष्किष्महि / अविष्कयिष्महि