विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विष्किषीष्ट / विष्कयिषीष्ट
विष्किषीयास्ताम् / विष्कयिषीयास्ताम्
विष्किषीरन् / विष्कयिषीरन्
मध्यम
विष्किषीष्ठाः / विष्कयिषीष्ठाः
विष्किषीयास्थाम् / विष्कयिषीयास्थाम्
विष्किषीध्वम् / विष्कयिषीढ्वम् / विष्कयिषीध्वम्
उत्तम
विष्किषीय / विष्कयिषीय
विष्किषीवहि / विष्कयिषीवहि
विष्किषीमहि / विष्कयिषीमहि