विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अविष्कयिष्यत
अविष्कयिष्येताम्
अविष्कयिष्यन्त
मध्यम
अविष्कयिष्यथाः
अविष्कयिष्येथाम्
अविष्कयिष्यध्वम्
उत्तम
अविष्कयिष्ये
अविष्कयिष्यावहि
अविष्कयिष्यामहि