विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विष्कयिता
विष्कयितारौ
विष्कयितारः
मध्यम
विष्कयितासे
विष्कयितासाथे
विष्कयिताध्वे
उत्तम
विष्कयिताहे
विष्कयितास्वहे
विष्कयितास्महे