विद् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

विदँ ज्ञाने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेदाञ्चकार / वेदांचकार / वेदाम्बभूव / वेदांबभूव / वेदामास / विवेद
वेदाञ्चक्रतुः / वेदांचक्रतुः / वेदाम्बभूवतुः / वेदांबभूवतुः / वेदामासतुः / विविदतुः
वेदाञ्चक्रुः / वेदांचक्रुः / वेदाम्बभूवुः / वेदांबभूवुः / वेदामासुः / विविदुः
मध्यम
वेदाञ्चकर्थ / वेदांचकर्थ / वेदाम्बभूविथ / वेदांबभूविथ / वेदामासिथ / विवेदिथ
वेदाञ्चक्रथुः / वेदांचक्रथुः / वेदाम्बभूवथुः / वेदांबभूवथुः / वेदामासथुः / विविदथुः
वेदाञ्चक्र / वेदांचक्र / वेदाम्बभूव / वेदांबभूव / वेदामास / विविद
उत्तम
वेदाञ्चकर / वेदांचकर / वेदाञ्चकार / वेदांचकार / वेदाम्बभूव / वेदांबभूव / वेदामास / विवेद
वेदाञ्चकृव / वेदांचकृव / वेदाम्बभूविव / वेदांबभूविव / वेदामासिव / विविदिव
वेदाञ्चकृम / वेदांचकृम / वेदाम्बभूविम / वेदांबभूविम / वेदामासिम / विविदिम