विद् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

विदॢँ लाभे - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवेदिष्यत / अवेत्स्यत
अवेदिष्येताम् / अवेत्स्येताम्
अवेदिष्यन्त / अवेत्स्यन्त
मध्यम
अवेदिष्यथाः / अवेत्स्यथाः
अवेदिष्येथाम् / अवेत्स्येथाम्
अवेदिष्यध्वम् / अवेत्स्यध्वम्
उत्तम
अवेदिष्ये / अवेत्स्ये
अवेदिष्यावहि / अवेत्स्यावहि
अवेदिष्यामहि / अवेत्स्यामहि