विद् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

विदॢँ लाभे - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेदिता / वेत्ता
वेदितारौ / वेत्तारौ
वेदितारः / वेत्तारः
मध्यम
वेदितासे / वेत्तासे
वेदितासाथे / वेत्तासाथे
वेदिताध्वे / वेत्ताध्वे
उत्तम
वेदिताहे / वेत्ताहे
वेदितास्वहे / वेत्तास्वहे
वेदितास्महे / वेत्तास्महे