वस धातुरूपाणि - वस निवासे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वसिषीष्ट / वसयिषीष्ट
वसिषीयास्ताम् / वसयिषीयास्ताम्
वसिषीरन् / वसयिषीरन्
मध्यम
वसिषीष्ठाः / वसयिषीष्ठाः
वसिषीयास्थाम् / वसयिषीयास्थाम्
वसिषीध्वम् / वसयिषीढ्वम् / वसयिषीध्वम्
उत्तम
वसिषीय / वसयिषीय
वसिषीवहि / वसयिषीवहि
वसिषीमहि / वसयिषीमहि